यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अचित [acita], a. Ved.

Gone.

[न. त.] Not thought of.

Not collected.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अचित/ अ-चित mfn. not heaped up.

अचित mfn. ( अच्) , gone L.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अचित वि.
जिसका चयन अथवा निर्माण नहीं हुआ हो, तै.ब्रा. 3.11.6.1; बौ.श्रौ.सू. 2.421.5 = आप.श्रौ.सू. 16.34.4 = हि.श्रौ.सू. 11.8.15 = वैखा.श्रौ.सू. 18.21; श.ब्रा. 7.2.1.15 (यत् चितो गार्हपत्यो भवति अचित आहवनीयः); 8.7.2.1०, 7.3.1.1; 3.1.2। अचित्वा (नञ् + चि + क्त्वा ) (अगिन्वेदि) का चयन किया बिना, आश्व.गृ.सू. 4.2.22।

"https://sa.wiktionary.org/w/index.php?title=अचित&oldid=484437" इत्यस्माद् प्रतिप्राप्तम्