यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अचित् [acit], a. Ved.

Devoid of understanding.

Irreligious, unrighteous.

Material (opp. चित्).

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अचित्/ अ-चित् mfn. without understanding RV.

अचित्/ अ-चित् mfn. irreligious , bad RV.

अचित्/ अ-चित् mfn. (the NBD. suggests to take अ-चित्as a f. " not-knowledge " Sa1y. sometimes explains by चि, " neglecting the अग्निचयन, irreligious")

अचित्/ अ-चित् f. not-spirit , matter Sarvad.

"https://sa.wiktionary.org/w/index.php?title=अचित्&oldid=484438" इत्यस्माद् प्रतिप्राप्तम्