यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अचिन्त्य¦ mfn. (-न्त्य-न्त्या-न्त्यं) Inconceivable, unimaginable, incomprehensible. E. अ neg. चिन्त्य conceivable.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अचिन्त्य [acintya] न्तनीय [ntanīya], न्तनीय a. [न. त.] Inconceivable, incomprehensible, unexpected; ˚यस्तु तव प्रभावः R.5.33; ˚न्त्यरूप, ˚कर्मन् of inconceivable form or action.

न्त्यः Śiva.

Quick-silver (Nighaṇṭuratnākara).

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अचिन्त्य/ अ-चिन्त्य mfn. inconceivable , surpassing thought MaitrS. etc.

अचिन्त्य/ अ-चिन्त्य m. N. of शिव.

"https://sa.wiktionary.org/w/index.php?title=अचिन्त्य&oldid=484445" इत्यस्माद् प्रतिप्राप्तम्