यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अचेतस्¦ त्रि॰ न चेतति चित--असुन् न॰ त॰। चेतनाशून्येअचेतने घटादौ, तत्तद्विषयज्ञानरहिते च।
“गतसंज्ञम-चेतसमिति” पुरा॰। नास्ति चेतोऽस्य। चित्तरहिते त्रि॰।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अचेतस् [acētas], a. [न. ब.] Destitute of consciousness; insensible, inanimate, lifeless.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अचेतस्/ अ-चेतस् mfn. imprudent RV.

अचेतस्/ अ-चेतस् mfn. unconscious , insensible.

"https://sa.wiktionary.org/w/index.php?title=अचेतस्&oldid=195234" इत्यस्माद् प्रतिप्राप्तम्