यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अच्छिद्रम्, त्रि, (नास्ति छिद्रं यत्र बहुव्रीहिः) छिद्र- रहितं । दोषाभावविशिष्टं । यथा शातातप- पराशरौ । -- “अच्छिद्रमिति यद्वाक्यं वदन्ति क्षितिदेवताः । प्रणम्य शिरसा ग्राह्यमग्निष्टोमफलैः समं” ॥ इति श्राद्धतत्त्वं ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अच्छिद्र¦ त्रि॰ न छिद्रं तत्तत्कार्य्येषु प्रमादादिना स्खलनं, रन्ध्रंवा यत्र। प्रमादादिना स्खलनरहिते।
“अच्छिद्रेणविचेतव्या देशाः सगिरिकन्दरा” इति रा॰।
“यज्ञच्छिद्रंतपश्छिद्रं यच्छिद्रं पूजने मम अच्छिद्रमस्तु तत्सर्वमिति”
“अच्छिद्रं तु भवत्वेतत् सर्वेषाञ्च शिवाय नः” इति चपुरा॰।
“तत्तथा क्रियतां राजन् यथाऽच्छिद्रः क्रतुर्भवे-दिति” भार॰। रन्ध्ररहिते च।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अच्छिद्र [acchidra], a. [न. ब.] Unbroken, uninjured, complete, unimpaired, without holes or weak points, faultless, without defect; अच्छिद्रैः सुस्तम्भैर्मन्त्रिभिः Pt.1.126; जपच्छिद्रं तपच्छिद्रं यच्छिद्रं श्राद्धकर्मणि । सर्वं भवतु मे$च्छिद्रं ब्राह्मणानां प्रसादतः ॥; तत्तथा क्रियतां राजन्यथा$च्छिद्रः क्रतुर्भवेत् Rām., ˚ऊति giving perfect protection Rv.1.245.3. -द्रम् A faultless action or condition, absence of defect; ˚द्रेण uninterruptedly, from first to last. -Comp. -ऊधन् [ऊध्नी] having a faultless udder. अच्छिद्रोध्नी पीपयद्यथा नः सहस्रधारा पयसा मही गौः ॥ Rv.1.133.7. -काण्डम् N. of a chapter of the तैत्तिरीय ब्राह्मण.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अच्छिद्र/ अ-च्छिद्र mfn. free from clefts or flaws , unbroken , uninterrupted , uninjured

अच्छिद्र/ अ-च्छिद्र n. unbroken or uninjured condition , an action free from defect or flaw

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अच्छिद्र न.
1. एक साम का नाम ‘अथा अच्छिद्रं पदनिधानं राथन्तरम्’, जै.ब्रा. 3.218; ‘द्वे ऐन्द्रस्य अच्छिद्रवसिष्ठे’, आर्षे.ब्रा. 5.5.2; ‘अरण्ये गेयः श्येनः ------ अच्छिद्रम्’, पुष्प.सू. 2.4.8; 2. ता.ब्रा. के एक वर्ग का नाम (तृतीय अष्टक पर सप्तम प्रश्न्); भा.श्रौ.सू. 11; (-त्व) न. छिद्र अथवा कमी का न होना, मै.सं. 3.8.7; 3.1०.4; जै.ब्रा. 3.218; पञ्च.ब्रा. 14.9.36।

"https://sa.wiktionary.org/w/index.php?title=अच्छिद्र&oldid=484463" इत्यस्माद् प्रतिप्राप्तम्