यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजकर्णः, पुं, (अजस्य छागस्य कर्णवत् पत्रं यस्य सः) असनवृक्षः । इति रत्नमाला ॥ यथा वैद्यके । (“अजकर्णः कटुस्तिक्तः कषायोष्णो व्यपोहति । कफपाण्डुश्रुतिगदान् मेहकुष्ठविषव्रणान्” ॥)

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजकर्ण¦ m. (-र्णः)
1. The ear of a goat.
2. A tree, (Terminalia alata tomentosa, Rox.) See असन। E. अज a goat. कर्ण an ear; the leaf being compared to the ear of a goat.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजकर्ण/ अज--कर्ण m. a goat's ear

अजकर्ण/ अज--कर्ण m. the tree Terminalia Alata Tomentosa.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a son of Maya. Br. III. 6. २९.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजकर्ण पु.
बकरे का कान (इसमें आहुति दी जाती है) का.श्रौ.सू. 25.4.4 (प्रायश्चित्तीय कर्म)।

"https://sa.wiktionary.org/w/index.php?title=अजकर्ण&oldid=484485" इत्यस्माद् प्रतिप्राप्तम्