यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजकवः, पुं, क्ली, (अजो विष्णुश्च कः ब्रह्मा च द्वन्द्वः तौ वाति शिवः त्रिपुरासुरबधे प्रीणयत्यनेन अज क + वा + करणे कः । “कः प्रजापतिरुद्दिष्टः को वायुरिति शब्दित” इत्येकाक्षरीयकोषे) शिव- धनुः । इति त्रिकाण्डशेषः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजकव¦ अस्त्री॰ अजी विष्णुः को ब्रह्मा तौ वातित्रिपुरासुरबधद्वारानेन वा + करणे क

६ त॰। शिव-धनुषि। शिवो हि अनेनैव धनुषा त्रिपुरासुरस्य बधेनविष्णुं ब्रह्माणं च प्रीणितवान् इति तस्य धनुषोऽजकवत्वम्अजकौ अवतीति। अजकावमप्यत्र।
“धनुष्यजगवं[Page0088-b+ 38] युग्यमजकावमजीकवमिति” शब्दार्णवः। अजकं छागं वातिप्रीणाति वा--क। (वावुइ इति) ख्याते वर्वरीवृक्षे पु॰। तद्भक्षणे तस्य प्रीत्याधिक्यात्तथात्वम्।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजकव¦ m. (वः) The bow of SIVA, See अजकाव अजगव &c. E. अज VISHN4U, and क BRAHMA4 with व aff. BRAHMA4 being placed in the centre, and VISHN4U on the upper part.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजकवः [ajakavḥ] वम् [vam], वम् The bow of Śiva (शिवो हि अनेनैव धनुषा त्रिपुरासुरस्य वधेन अजं विष्णुं कं ब्रह्माणं च अवात् प्रीणयामास इति तस्य धनुषो$जकवत्वम्, अजकौ वातीति Tv.)

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजकव m. शिव's bow L.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Ajakava.--This name of a poisonous scorpion occurs once in the Rigveda.[१]

  1. vii. 50, 1. Cf. Zimmer, Altindisches Leben, 99.
"https://sa.wiktionary.org/w/index.php?title=अजकव&oldid=484487" इत्यस्माद् प्रतिप्राप्तम्