यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजकावः, पुं, क्ली, शिवधनुः । इति त्रिकाण्डशेषः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजकाव¦ न॰ अजका अजागलस्तनैव वाति प्रकाशतेवा--क। अजागलस्तनाकारकाष्ठावयवयुक्ते मैत्रावरुणेयज्ञीयपात्रभेदे,
“अजकावं दुर्दृशीकं तिरोदधे” इतिवेदः। अजैव अजका तत्पुरीषं वा तद्वत् वाति प्रकाशतेवा--क। अजकाजाताख्ये रोगभेदे पु॰। शिवधनुषि न॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजकाव¦ m. (व) See अजकव। E. as before, अ being made आ।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजकावः [ajakāvḥ] वम् [vam], वम् Śiva's bow.

[अजकं छागं वाति प्रीणाति; वा-क N. of the tree वर्वरी (Mar. तिळवण) of which goats are said to be very fond.

[अजका अजागलस्तन इव वाति प्रकाशते वा-क] A sacrificial vessel of wood (of the form of अजागल) dedicated to Mitra and Varuṇa (-वम् in this sense) मैत्रावरुणपात्रम्

A disease of the pupil of the eye = अजकाजात q. v.

A venomous kind of vermin Cantipede or scorpion (अजका रोगविशेषः, तद्विषम्).

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजकाव mfn. N. of a sacrificial vessel dedicated to मित्रand वरुणand (according to the Comm. )having an ornament similar to the fleshy protuberance called अजा-गल-स्तनSee. S3Br.

अजकाव mn. a species of venomous vermin , centipede or scorpion RV. vii , 50 , 1

अजकाव mn. शिव's bow L.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजकाव वि.
गलप्रदेश में थन जैसा उभार (मैत्रावरुण प्याले का वैशिष्ट्य), का.श्रौ.सू. 9.2.6।

"https://sa.wiktionary.org/w/index.php?title=अजकाव&oldid=484490" इत्यस्माद् प्रतिप्राप्तम्