यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजगन्धिका, स्त्री, (अजस्य गन्धः षष्ठीतत्पुरुषः तद्वत् गन्धोऽस्यास्ति अजगन्ध + मत्वर्थे ठन् ठस्येक इति ठस्य इकः) वर्व्वरीवृक्षः । इत्यमरः ॥ वावरि- इति भाषा ।

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजगन्धिका स्त्री।

खरपुष्पा

समानार्थक:बर्बरा,कबरी,तुङ्गी,खरपुष्पा,अजगन्धिका

2।4।139।2।5

तुण्डिकेरी रक्तफला बिम्बिका पीलुपर्ण्यपि। बर्बरा कबरी तुङ्गी खरपुष्पाजगन्धिका॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, ओषधिः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजगन्धिका¦ स्त्री अजस्य गन्ध इव गन्धो यस्याः ब॰ कप्,कापि अत इत्त्वम्, अजस्य गन्ध इव गन्धः अस्त्यस्य ठन्वा। (वावुइ इति) प्रसिद्धे वर्वरीशाके।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजगन्धिका¦ f. (का) A plant, (Ocymum gratissimum.) See अजगन्धा।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजगन्धिका/ अज--गन्धिका f. " smelling like a he-goat " , shrubby basil , Ocymum Gratissimum.

"https://sa.wiktionary.org/w/index.php?title=अजगन्धिका&oldid=484493" इत्यस्माद् प्रतिप्राप्तम्