यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजननिः, पुं, (न + जन् + आक्रोशे नञ्यनिरिति सूत्रेण निन्दायां भावे अनिः । तस्याजननिरेवास्तु जननीक्लेशकारिण इति प्रसिद्धप्रयोगोऽप्यस्ति) जन्मराहित्यं । उत्पत्त्यभावः । अकरणिः । शापः । यथा । अजननिरस्तु तस्य । इत्यमरटीकायां रायमुकुटः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजननि¦ स्त्री न + जन--आक्रोशे अनि। आक्रुश्यमानेजन्माभावे।
“तस्याजननिरेवास्तु जननीक्लेशकारिणीति” माघः। वा ङीप् अजननीत्यप्यत्र। अर्थाभावे अव्ययी॰। जनन्याअभावे अव्य॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजननि¦ m. (-निः) Privation of birth, used as an imprecation. See अक- रणि &c. Ex. अजननिरस्तु तस्य may he cease to exist. E. अ priv. and जननि birth.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजननिः [ajananiḥ], f. [नञ् जन्-आक्रोशे अनि P.III.3.112] Cessation of existence; तस्याजननिरेवास्तु जननीक्लेशकारिणः Śi. 2.45 may he not be born, may he cease to exist !

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजननि/ अ-जननि f. (generally used in cursing) , non-birth , cessation of existence

अजननि/ अ-जननि f. अजननिर् अस्तु तस्य, " may he cease to exist! " Pan5cat.

अजननि/ अ-जननि f. See. Pa1n2. 3-3 , 112.

"https://sa.wiktionary.org/w/index.php?title=अजननि&oldid=484510" इत्यस्माद् प्रतिप्राप्तम्