यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजय्यम्, त्रि, (जेतुमशक्यं जि + कर्म्मणि “क्षय्य जय्यौ शक्यार्थे इति यत्” न जय्यं नञ्समासः ।) जेतुम- शक्यं । अजेयं । इति मुग्धबोधव्याकरणं ॥ (यथा रघुवंशे, -- “राज्ञामजय्योऽजनि पुण्डरीकः” ।)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजय्य¦ त्रि॰ जि--शक्यार्थे यत् न॰ त॰। जेतुमशक्ये दुर्जयेशत्रौ पणे च।
“दैवैरजय्यान् दितिजान् विजिग्ये” इतिभार॰।
“तत्राजय्यं जिगाय तान्” इति मुग्ध॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजय्य¦ mfn. (-य्यः-य्या-य्यं) Invincible, not to be subdued or surpassed. E. अ neg. जय्य conquerable.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजय्य [ajayya], a [न. त.] Invincible; सख्युस्ते स किल शतक्रुतो- रजय्यः Ś.6.3. राज्ञामजय्यः R.18.8.

Not proper to be win at play; ˚य्यं जिगाय तान्, Bopadeva.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजय्य/ अ-जय्य mfn. invincible , improper to be won at play.

"https://sa.wiktionary.org/w/index.php?title=अजय्य&oldid=484537" इत्यस्माद् प्रतिप्राप्तम्