यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजस्रम्, क्ली, (नञ् + जस् + नमिकम्पिस्म्यजस इत्या- दिना र नञ्समासः) निरन्तरं । सततं । इत्यमरः ॥ (यथा रघुवंशे, “अजस्रदीक्षाप्रयतस्य मद्गुरोः क्रियाविघाताय कथं प्रवर्त्तसे” ।)

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजस्रम् क्रि.वि.
निर्बाध, बिना व्यवधान के, सतत (लगातार), मा.श्रौ.सू. 29.16; आश्व.गृ.सू. 1.8.5।

"https://sa.wiktionary.org/w/index.php?title=अजस्रम्&oldid=475714" इत्यस्माद् प्रतिप्राप्तम्