यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजाजि(जी)¦ स्त्री अजेन छागेन वीयते गन्धोत्कटत्वात्त्यज्यते अज--इन् वीभावाभावः

६ त॰। सर्वभक्षेणापिछागेन गन्धोत्कटतया त्यज्यमाने, (जीरा) इति प्रसिद्धेजीरके वृक्षे। काकोदुम्बरिकावृक्षे च (पेयारा)॥

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजाजिः [ajājiḥ] जी [jī], जी f. [अजेन छागेन वीयते गन्धोत्कटत्वात् त्यज्यते, अज्-इन् वीभावाभावः] Cumin seed (श्वेतजीरक); कृष्णजीरक Nigella Indica; (Mar. काळें, पांढरें जिरें). काकोदुम्बरिका Ficus Oppositifolia. (Mar. धेडउंबर). कृष्णाजाजी विडश्चैव शीतपाकी तथैव च Mb.13.91.4.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजाजि f. or अजाजीCuminum Cyminum

अजाजि f. Ficus Oppositifolia

अजाजि f. Nigella Indica.

"https://sa.wiktionary.org/w/index.php?title=अजाजि&oldid=484554" इत्यस्माद् प्रतिप्राप्तम्