यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अज्ञः, त्रि, (ज्ञा + कर्त्तरि कः नज्ञः नञ्समासः ।) जडः । मूर्खः । इत्यमरः । (यदुक्तं, -- “अज्ञो भवति वै वालः पिता भवति मन्त्रदः । अज्ञं हि वालमित्याहुः पिवेत्येव तु मन्त्रदं” ॥ यथा चाज्ञेऽफलं दानं तथा विप्रोऽनृचोऽफलः । इदं शरणमज्ञानां । “अज्ञेभ्यो ग्रन्थिनः श्रेष्ठा ग्रन्थिभ्यो धारिणोवराः । धारिभ्यो ज्ञानिनः श्रेष्ठा ज्ञानिभ्यो व्यवसायिनः ॥”)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अज्ञ वि।

मूढमतिः

समानार्थक:जड,अज्ञ

3।1।38।2।2

रवणः शब्दनो नान्दीवादी नान्दीकरः समौ। जडोऽज्ञ एडमूकस्तु वक्तुं श्रोतुमशिक्षिते॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

अज्ञ वि।

मूर्खः

समानार्थक:अज्ञ,मूढ,यथाजात,मूर्ख,वैधेय,बालिश,मूर्छित,मन्द,पृथग्जन,डिम्भ,बाल

3।1।48।1।1

अज्ञे मूढयथाजातमूर्खवैधेयबालिशाः। कदर्ये कृपणक्षुद्रकिम्पचानमितम्पचाः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अज्ञ¦ त्रि॰ न जानाति ज्ञा--क न॰ त॰। ज्ञानशून्ये चैतन्य-शून्ये, विशेषज्ञानशून्ये, मूर्खे, वेदान्तिमतसिद्धाज्ञान-रूपपदार्थवति च। तैहि अहमज्ञ इत्यनुभवस्य अज्ञानविष-यत्वं स्वीक्रियते अज्ञानञ्च न ज्ञानाभावः किन्तु पदार्थान्तरं[Page0093-a+ 38] तच्चाज्ञानशब्दे विस्तरेण वक्ष्यते। प्राज्ञः प्रकर्षेणाज्ञः सुषुप्त्यवस्थापन्ने जीवे तदानीं विशेषज्ञानाभावात् प्राज्ञत्वम्। अचेतने, जडे,
“वत्सविवृद्धिनिमित्तं क्षीरस्य यथाप्रवृत्तिरज्ञस्येति” सांख्यका॰। अल्पज्ञे, किञ्चिज्ज्ञे च।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अज्ञ¦ mfn. (-ज्ञः-ज्ञा-ज्ञं) Ignorant, unwise, foolish. E. अ priv. and ज्ञ who knows.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अज्ञ [ajña], a. [न जानाति, ज्ञा-क. न. त.]

Not knowing, unaware of, unconscious, devoid of knowledge or experience; अज्ञो भवति वै बालः Ms.2.153; ज्ञाज्ञौ (ज्ञः ईश्वरः अज्ञः जीवः) the knowing and unknowing, supreme and individual soul.

Ignorant, unwise, foolish, silly, stupid (said of men as well as animals); अज्ञः सुखमाराध्यः Bh.1.3, Pt.2.3.

Inanimate; not endowed with the power of understanding (अचेतन.)

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अज्ञ/ अ-ज्ञ mfn. ( ज्ञा) , not knowing

अज्ञ/ अ-ज्ञ mfn. ignorant , inexperienced

अज्ञ/ अ-ज्ञ mfn. unconscious

अज्ञ/ अ-ज्ञ mfn. unwise , stupid.

"https://sa.wiktionary.org/w/index.php?title=अज्ञ&oldid=484614" इत्यस्माद् प्रतिप्राप्तम्