यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अञ्जिः, पुं, (अन्ज + इन् । तिलकादिचिह्नम्) प्रेष- णिकः । प्रेरकः । इत्युणादिकोषः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अञ्जि¦ पु॰ अज्यतेऽनेन अन्ज--करणे इन्। तिलकादौ चिह्ने
“अग्नयेऽनीकवते रोहिताञ्जिरनड्वानिति” य॰ रोहितोरक्तोऽञ्जिस्तिलकोऽस्येति वेददीपः।
“तस्मै दन्ताञ्जये इति” भवदेवे वेदमन्त्रः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अञ्जि¦ m. (-ञ्जिः) A superior, a commander, a sender. E. अजि to go, and कि aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अञ्जि [añji], a. Ved. [अञ्ज्-इन्] Unctuous, slimy; lubricated, shining, brilliant.

ञ्जिः A mark made with sandal &c. a Tilaka mark; रोहिताञ्जिरनड्वान् Yaj. (रक्ततिलक).

A commander, sender &c. -ञ्जिः -ञ्जी f.

An ointment, pigment.

Colour, hue.

The sexual organ (?). -Comp. -सक्थ a. having coloured thighs.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अञ्जि mfn. applying an ointment or pigment RV.

अञ्जि mfn. ointment , brilliancy RV.

अञ्जि mfn. unctuous , smooth , sleek (membrum virile) VS.

अञ्जि m. a sender , commander Un2.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अञ्जि पु.
यौन-इन्द्रिय (स्त्री एवं पुरुष दोनों), शां.श्रौ.सू. 16.3.36 (अश्वमेध-अश्लील ऋचा = मन्त्र); वि. चिह्नयुक्त (वृषभ = बैल), मा.श्रौ.सू. 5.2.1०.43।

"https://sa.wiktionary.org/w/index.php?title=अञ्जि&oldid=484663" इत्यस्माद् प्रतिप्राप्तम्