यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अटनम्, क्ली, (अट् + भावे ल्युट्) भ्रमणं । (यथा सर्व्व- ज्ञत्वमधीश्वरत्वमगमत् त्वां माञ्च भिक्षाटनं । इति घण्टाकर्णः ॥)

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अटन¦ n. (-नं)
1. Going,
2. Roaming about, leading a vagrant life. E. अट, and ल्युट् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अटनम् [aṭanam], Wandering, roaming; भिक्षा˚, रात्रि˚ &c.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अटन mfn. roaming about VarBr2.

अटन n. act or habit of wandering about.

"https://sa.wiktionary.org/w/index.php?title=अटन&oldid=484674" इत्यस्माद् प्रतिप्राप्तम्