यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अणिमन् पुं।

सिद्धिः

समानार्थक:अणिमन्,महिमन्,गरिमन्,लघिमन्,प्राप्ति,प्राकाम्य,ईशित्व,वशित्व

1।1।36।2।1

विभूतिर्भूतिरैश्वर्यमणिमादिकमष्टधा। अणिमा महिमा चैव गरिमा लघिमा तथा। प्राप्तिः प्राकाम्यमीशित्वं वशित्वं चाष्ट सिद्धयः। उमा कात्यायनी गौरी काली हैमवतीश्वरी॥

सम्बन्धि1 : शिवः

वैशिष्ट्य : शिवः

 : अणुताद्यष्टविधप्रभावः

पदार्थ-विभागः : शक्तिः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अणिमन्¦ पु॰ अणोर्भावः अणु + इमनिच्। सूक्ष्मत्वे सूक्ष्म-परिमाणे, ऐश्वर्य्यभेदे च यद्वशात् सूक्ष्मीभूय सर्व्वत्र गन्तुंशक्नोति। ऐश्वर्य्याणि च।
“अणिमा लघिमा प्राप्तिःप्राकाम्यं महिमा तथा। ईशित्वं च वशित्वञ्च तथा कामा-वसायिता” इत्युक्तानि। एतेषां स्वरूपाणि ऐश्वर्य्यपदार्थ-निरूपणे वक्ष्यन्ते।
“यथा केशः सहस्रधा भिन्नस्तावताणि-म्नेति” वेदः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अणिमन्¦ m. (-मा)
1. Subtility, infinite minuteness, moleculism.
2. The same considered as a superhuman faculty, to be acquired by austere devotion and the performance of magical rites, or as possessed by a deity. E. अण an atom, and इमनिच् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अणिमन् [aṇiman], m. [अणु-इमनिच्],

अणुतात्वम् Minuteness, smallness, thinness, leanness, fineness.

Atomic nature.

The superhuman power of becoming as small as an atom, one of the 8 powers or Siddhis of Śiva; (अणिमा लघिमा प्राप्तिः प्राकाम्यं महिमा तथा । ईशित्वं च वशित्वं च तथा कामावसायिता).

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अणिमन् m. (fr. अणुSee. ) , minuteness , fineness , thinness S3Br. etc.

अणिमन् m. meagreness

अणिमन् m. atomic nature , the superhuman power of becoming as small as an atom

अणिमन् n. the smallest particle S3Br.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अणिमन् वि.
छोटा (लघु) बौ.शु.सू 1.55। अणिष्ठ (स्त्री.आ) सबसे छोटा या सबसे सूक्ष्म, तै.सं. 2.5.5.2; श.ब्रा. 8.2.4.2० (चयन); जै.ब्रा. 1.258; 2.6, आप.श्रौ.सू. 1.5.1०, हि.श्रौ.सू. 1.2.62; मा.श्रौ.सू. 8.16; अगिन्वे.गृ.सू. 2.3.2 (55.1०) (विष्णु के लिए तण्डुल)।

"https://sa.wiktionary.org/w/index.php?title=अणिमन्&oldid=475750" इत्यस्माद् प्रतिप्राप्तम्