यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतसः, पुं, (अतति सततं गच्छति यः अत् + कर्त्तरि असच्, स्त्रियां ङीष् ।) (अतसीवृक्षविशेषः) वायुः । इत्युणादिकोषः ॥ आत्मा । इति सिद्धान्त- कौमुद्यामुणादिवृत्तिः ॥ वल्कलनिर्म्मितवस्त्रं । अस्त्रं । यथा -- “अतसः क्षौमं प्रहरणं वायुश्चेति धातुवृत्तौ” माधवः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतस¦ पु॰ अत--गतौ असच्। वाते। सातत्यार्थकात् अतःअसच्, आत्मनि। गौरादित्वात् ङीषि अतसी। (तिसि,मसिना) इति ख्याते वृक्षे स्त्री।
“तस्यातसीसूनसमान-भास” इति माघः।
“अतसीपुष्पवर्णाभेति” दुर्गाध्यानेअतसी शण इति स्मार्त्तोक्तेः शणवृक्षे च। तत्सूत्रजातेक्षौमवस्त्रे न॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतस¦ m. (-सः)
1. Wind, air.
2. The self, the soul.
3. Cloth made from bark.
4. A weapon. f. (-सी)
1. Common flax, (Linum usitatissimum.) Sana4, Bengal sun, a kind of flax, (Crotolaria juncea.) E. अत to go, and the Unadi affix असच, when fem. with ङीष् added.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतसः [atasḥ], [अतति गच्छति इत्यतसः अत्-असच् Uṇ.3.117]

Wind, air.

The soul.

A garment made of the fibre of flax (˚सं generally).

A weapon.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतस m. ( अत्) , wind , air L.

अतस m. the soul L.

अतस m. a (missile) weapon L.

अतस m. a garment made of the fibre of( अतसी)flax L.

अतस n. shrubs RV.

"https://sa.wiktionary.org/w/index.php?title=अतस&oldid=484768" इत्यस्माद् प्रतिप्राप्तम्