यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिक्रमः, पुं, (अतिक्रान्तः क्रमः नियमः, अति क्रम् + भावे घञ् वृद्ध्यभावः) क्रमोल्लङ्घनं । तत्- पर्य्यायः । अतिपातः २ (अति पत् + भावे घञ्) उपात्ययः ३ पर्य्यायः ४ । अभिक्रमः । रणे शत्रून् प्रति अभीतयोधादेर्गमनं । इत्यमरः ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिक्रम पुं।

अतिक्रमः

समानार्थक:पर्यय,अतिक्रम,अतिपात,उपात्यय,अत्यय

3।2।33।2।2

स्याद्व्यत्यासो विपर्यासो व्यत्ययश्च विपर्यये। पर्ययोऽतिक्रमस्तस्मिन्नतिपात उपात्ययः॥

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिक्रम¦ पु॰ अति--क्रम--घञ् ह्रस्वः। उल्लङ्घने। अति-क्रान्तः क्रममिति अत्या॰ स॰। लङ्घितक्रमे त्रि॰। दुर् +अति + क्रम--कर्म्मणि खल्। दुःखेनातिक्रमणीये त्रि॰।
“कालो हि दुरतिक्रम” इति
“स्वभावो दुरतिक्रम” इतिच पुरा॰। भावे ल्युट्। अतिक्रमणम् अत्रैव न॰। भावे क्तिन्। अतिक्रान्तिरत्रार्थे स्त्री।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिक्रम¦ m. (-मः)
1. Going over or beyond, lit. or fig.
2. Surpassing, excelling.
3. Transgressing.
4. Contrariety, opposition.
5. Neglect, aversion, disregard.
6. Privation.
7. A groundless demand.
8. A gallant attack, advance of an army in front of an enemy. See अति- क्रम E. अति over, beyond, and क्रम to go; going beyond duty or daring.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिक्रमः [atikramḥ], 1 Act of overstepping, going beyond &c.

(a) Breach of decorum or duty; अहो अतिक्रमः Māl.7. (b) Transgression, violation; उपचार˚ केवलमुपचारातिक्रमं प्रमार्ष्टुमस्माकमयमारम्भः M.4.5. (c) Trespass; disrespect, injury, opposition; ब्राह्मण˚ त्यागो भवतामेव भूतये Mv.2.1. refraining from all trespass against Brāhmaṇas; दिशत्यपायं हि सतामतिक्रमः Ki.14.9; कुलान्यकुलतां यान्ति ब्राह्मणातिक्रमेण च Ms.3.63; एतस्मिन्नतिक्रमे परवतीयम् M.3; गुरुजनातिक्रमात् K.16; शशिनो ज्येष्ठा- तिक्रमः 56. transgression (passing through); मर्षणीयो$यमा- रोहणातिक्रमः 81; वात्सल्यादतिक्रमो$पि Mv.1 violation (of due limits or propriety); Mv.4.25.

Lapse, passing away (of time); अनेकसंवत्सरातिक्रमे$पि U.4; वेला˚ मं कृत्वा आगतः Pt.1; उचितवेलातिक्रमे M.2; सन्ध्य˚ Rām.

Overcoming, conquering, surpassing; �1mostly with दुर्; स्वजातिर्दुरतिक्रमा, स्वभावो दुरतिक्रमः &c.

Neglect, omission, disregard; कामतो रेतसः सेकं व्रतस्थस्य द्विजन्मनः । अतिक्रमं व्रतस्याहुर्धर्मज्ञा ब्रह्मवादिनः ॥ Ms.11.12.

A vigorous attack, �-determined onset (= अभिक्रम q. v.).

Excess.

Abuse, misapplication.

Imposition.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिक्रम/ अति-क्रम m. passing over , overstepping

अतिक्रम/ अति-क्रम m. lapse (of time)

अतिक्रम/ अति-क्रम m. overcoming , surpassing , conquering

अतिक्रम/ अति-क्रम m. excess , imposition , transgression , violation

अतिक्रम/ अति-क्रम m. neglect

अतिक्रम/ अति-क्रम m. determined onset.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिक्रम पु.
लाँघना, मा.श्रौ.सू. 1.3.1.13।

"https://sa.wiktionary.org/w/index.php?title=अतिक्रम&oldid=484782" इत्यस्माद् प्रतिप्राप्तम्