यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिक्रमणम् [atikramaṇam], Overstepping, spending of time, excess; fault, offence; तेनातिक्रमणेन दुःखयति नः Mv.3.43.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिक्रमण/ अति-क्रमण n. the act of passing over S3Br. , surpassing , overstepping

अतिक्रमण/ अति-क्रमण n. excess

अतिक्रमण/ अति-क्रमण n. passing , spending (time).

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिक्रमण न.
(आहवनीय के) उत्तर से दक्षिण की तरफ एवं लाँघने का कृत्य, श.ब्रा. 11.4.2.3। अतिक्रमण

"https://sa.wiktionary.org/w/index.php?title=अतिक्रमण&oldid=484783" इत्यस्माद् प्रतिप्राप्तम्