यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिच्छत्रः, पुं, (छाद्यते आच्छाद्यतेऽनेन छद् + णिच् + करणे ष्ट्रन् । अतिक्रान्तश्छत्रम् इति व्युत्पत्त्या छत्रातिक्रमकारी ।) भूततृणं । इति राजनिर्घण्टः ॥ जलतृणविशेषः । अरुणवर्णकुल्या- खाडा इति ख्यातः । इति रत्नमाला ॥ छत्रा । काटछाति । भु~इछाति । पोयालछाति इति ख्याता । इत्यमरः ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिच्छत्र पुं।

जलजतृणविशेषः

समानार्थक:छत्रा,अतिच्छत्र,पालघ्न

2।4।167।1।2

छत्रातिच्छत्रपालघ्नौ मालातृणकभूस्तृणे। शष्पं बालतृणम्घासो यवसं तृणमर्जुनम्.।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, तृणम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिच्छत्र¦ पु॰ अतिक्रान्तश्छत्रम् तुल्याकारेण अत्या॰ स॰। (छातिया) इति प्रसिद्धे स्थलतृणविशेषे, (तालमाखना)इति प्रसिद्धे जलतृणभेदे च। स्वार्थे कन्। अति-च्छत्रकोऽप्यत्रार्थे, छत्राकारपत्रपुष्पवति (सूल्फा) इतिप्रसिद्धे शाकभेदे तु स्त्री। क्षीरस्वामिमते छत्रा इत्येवनाम। छत्रातिक्रमकारिणि त्रि॰। अतिक्रमेऽव्ययी॰। छत्रातिक्रमे अव्य॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिच्छत्र¦ m. (-त्रः) A mushroom. f. (-त्रा)
1. Anise, (Anethum pimpinella.)
2. Barleria longifolia. E. अति, and च्छत्र an umbrella.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिच्छत्रः [aticchatrḥ] ग्रा [grā] च्छत्रका [cchatrakā], ग्रा च्छत्रका [अतिक्रान्तः छत्रं तुल्याकारेण] A mushroom, anise, principally Anesum or Anethum Sowa (Mar. शोपा) N. of another plant, Barleria Longifolia. (˚त्रः is said by Amara to be जलतृणभेदः) (Mar. शेतगवत); and ˚त्रा = शतपुष्पा (Mar. शोप).

"https://sa.wiktionary.org/w/index.php?title=अतिच्छत्र&oldid=484812" इत्यस्माद् प्रतिप्राप्तम्