यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिजगती¦ स्त्री अतिक्रान्ता जगतीं द्वादशाक्षरपादामेका-क्षराधिक्यात् अत्या॰ स॰। त्रयोदशाक्षरपादके छन्दोभेदे। जगतीं भुवनमतिक्रान्तवति त्रि॰। पुंसि क्लीवे च ह्रस्वात्तः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिजगती¦ f. (-ती) A form of metre, a stanza of four lines. with thirteen syllables in each line. E. अति, and जगती another metre.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिजगती [atijagatī], [अतिक्रान्ता जगतीं द्वादशाक्षरपादां एकाक्षराधिक्यात्] N. of a class of metres belonging to the अतिच्छन्दस् class, with 13 letters in each line (प्रथमा$तिजगत्यासां सा द्विपञ्चाशदक्षरा.)

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिजगती/ अति-जगती f. N. of a class of metres (belonging to those called अतिच्छन्दस्, and consisting of four lines , each containing thirteen syllables).

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--poetic metre. भा. XI. २१. ४१.

"https://sa.wiktionary.org/w/index.php?title=अतिजगती&oldid=484814" इत्यस्माद् प्रतिप्राप्तम्