यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिथिग्वः [atithigvḥ], An epithet of Divodāsa whom the gods helped in overcoming Śambara.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिथिग्व/ अतिथि--ग्व m. " to whom guests should go " , N. of दिवोदासand of another mythical hero RV.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ATITHIGVA : He was a King referred to in the Ṛg- veda. He had another name, “Divodāsa”. This King had fought several battles against Asuras with the help of Indra. It is said that once, being afraid of the Asuras, he tried to hide himself under the water. (Ṛgveda, Maṇḍala 1, Anuvāka 10, Sūkta 53; Ṛgveda, Maṇḍala 1, Anuvāka 16, Sūkta 112).


_______________________________
*5th word in left half of page 74 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=अतिथिग्व&oldid=484830" इत्यस्माद् प्रतिप्राप्तम्