यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिधृति¦ स्त्री अतिक्रान्ता धृतिम् अष्टादशाक्षरपादिकां वृत्ति-मेकाक्षराधिक्यात् अत्या॰ स॰। ऊनविंशत्यक्षरपादकेछन्दोभेदे। धृतिर्धेर्य्यं सन्तोषो वा। तदतिक्रमकारिणि त्रि॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिधृति¦ f. (-तिः) A kind of metre, a stanza of four lines, with nineteen syllables in each line. E. अति and धृति another metre.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिधृतिः [atidhṛtiḥ], f. [अतिक्रान्ता धृतिं अष्टादशाक्षरपादां वृत्तिम् एका- क्षराधिक्यात्]

N. of a class of metres belonging to the अतिच्छन्दस् group, consisting of 4 lines with 19 syllables in each (षट्सप्ततिस्त्वतिधृतिः).

Nineteen.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिधृति/ अति-धृति f. N. of a class of metres (belonging to those called अतिच्छन्दस्, and consisting of four lines , each containing nineteen syllables)

अतिधृति/ अति-धृति f. (in arithm. ) nineteen.

"https://sa.wiktionary.org/w/index.php?title=अतिधृति&oldid=484850" इत्यस्माद् प्रतिप्राप्तम्