यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिपातः, पुं, (अति + पत् + भावे घञ्) अति- क्रमः । उपात्ययः । पर्य्ययः । इत्यमरः ॥ (यथा शाकुन्तले -- न चेदन्यकार्य्यातिपातः) ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिपात पुं।

क्रमोल्लङ्घनम्

समानार्थक:अतिपात,पर्यय,उपात्यय

2।7।37।1।2

पर्यायश्चातिपातस्तु स्यात्पर्यय उपात्ययः। नियमो व्रतमस्त्री तच्चोपवासादि पुण्यकम्.।

पदार्थ-विभागः : , क्रिया

अतिपात पुं।

अतिक्रमः

समानार्थक:पर्यय,अतिक्रम,अतिपात,उपात्यय,अत्यय

3।2।33।2।3

स्याद्व्यत्यासो विपर्यासो व्यत्ययश्च विपर्यये। पर्ययोऽतिक्रमस्तस्मिन्नतिपात उपात्ययः॥

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिपात¦ पु॰ अतिक्रम्य पातः गतिः अति + पत--घञ्।
“अतिक्रमे
“न चेत् कार्य्यातिपातः” इति शकु॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिपात¦ m. (-तः)
1. Neglect of duty.
2. Transgression, deviation from laws or customs.
3. Contrariety, opposition.
4. Going beyond bounds. अति beyond, and पात from पत to go.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिपातः [atipātḥ], 1 Passing away, lapse (of time); अहो काल˚ तः Mal.2.

Neglect, omission; transgression; न चेदन्यकार्यातिपातः Ś.1 if no other duty be neglected thereby, if it should not interfere with (the discharge of) any other duty; deviation from established laws or customs.

Befalling, occurrence; दुःखातिपातेन कलुषीक्रियन्ते. K.289; जलधारातिपातः 32 falling.

Ill-treatment, or usage.

Opposition, contrariety.

Destruction; प्राणातिपातनिरतो निरनुक्रोशतां गतः Rām.1.59.21.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिपात/ अति-पात m. passing away , lapse , neglect , transgression

अतिपात/ अति-पात m. ill-usage , opposition , contrariety.

"https://sa.wiktionary.org/w/index.php?title=अतिपात&oldid=484867" इत्यस्माद् प्रतिप्राप्तम्