यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिमाय¦ mfn. (-यः-या-यं)
1. Free from illusion.
2. Entirely liberated, or freed. E. अति and माया delusion.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिमाय [atimāya], a. [मायामतिक्रान्तः] Finally liberated, emancipated from the Māyā or illusion of the world. अद्भुताकृतिमिमामतिमायस्त्वं बिभर्षि करुणामय मायाम् Ki.18.3.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिमाय/ अति-माय mfn. emancipated from मायाor Illusion , finally liberated.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a son of भण्ड, and a commander. Br. IV. २१. ८४; २६. ४९. [page१-040+ ३१]

"https://sa.wiktionary.org/w/index.php?title=अतिमाय&oldid=484896" इत्यस्माद् प्रतिप्राप्तम्