यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिरुच्¦ पु॰ रोचते इति रुक् स्त्रीणामूरुदेशः अतिक्रान्तोरुचम् अत्या॰ स॰। जानुदेशे। अतिक्रान्तकान्तिके त्रि॰। प्रा॰ स॰। अतिशयितकान्तौ स्त्री।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिरुच् [atiruc], m. [रोचते इति रुक् स्त्रीणां ऊरुदेशः; अतिक्रान्तो रुचम् Tv.] The knee. -क् f. A very beautiful woman.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिरुच्/ अति- to shine over or along RV. etc. ; to surpass in shining.

अतिरुच्/ अति-रुच् m. a horse's fetlock or knee VS.

"https://sa.wiktionary.org/w/index.php?title=अतिरुच्&oldid=196327" इत्यस्माद् प्रतिप्राप्तम्