यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिवादः, पुं, (अति + वद् + भावे घञ् ।) अभि- वादः । परुषोक्तिः । इत्यमरटीकायां रमानाथः ॥ (“अतिवादांस्तितिक्षेत नावमन्येत कञ्चनः । नचेमं देहमाश्रित्य वैरं कुर्व्वीत केनचित् ॥ मनुः ।)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिवाद पुं।

अप्रियवचः

समानार्थक:पारुष्य,अतिवाद

1।6।14।1।2

पारुष्यमतिवादः स्याद्भर्त्सनं त्वपकारगीः। यः सनिन्द उपालम्भस्तत्र स्यात्परिभाषणम्.।

पदार्थ-विभागः : , गुणः, शब्दः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिवाद¦ पु॰ अति + वाद--घञ्। अत्युक्तौ,
“अतिवादरताये च” इति पुराणम्।
“अतिवादं शंसत्यतिवादेन” इति वेदः। कठोरवाक्ये, अप्रियवाक्ये च।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिवाद¦ m. (-दः) Opprobrious or unfriendly speech. See अभिवाद। E. अति overcoming, वद to speak, and घञ् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिवादः [ativādḥ], 1 Very harsh, abusive or insulting language, reproof; यः परेषां नरो नित्यमतिवादांस्तितिक्षते । देवयानि विजानीहि तेन सर्वमिदं जितम् ॥ Mb.1.79.1. अतिवादां- स्तितिक्षेत Ms.6.47; reprimand, correction; अति- वादाद्वदाम्येष मा धर्ममभिशङ्किथाः Mb.

Exaggerated talk, hyperbole (अत्युक्ति); अतिवादं शंसति अतिवादेन वै देवा असुरान् अत्युद्य अथैनानत्यायन् Ait. Br.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिवाद/ अति--वाद m. abusive language

अतिवाद/ अति--वाद m. reproof

अतिवाद/ अति--वाद m. N. of a Vedic verse AitBr.

"https://sa.wiktionary.org/w/index.php?title=अतिवाद&oldid=484931" इत्यस्माद् प्रतिप्राप्तम्