यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिवृद्ध¦ त्रि॰ अत्यन्तं वृद्धः। अत्यन्तवृद्धियुक्ते, अतिजरतिच। तृणादिचर्वणासमर्थायां गवि स्त्री।
“अतिवृद्धामति-कृशामिति” स्मृतिः
“अतिवृद्धाम् तृणच्छेदनासमर्थामिति” रघु॰।
“चतुःशतं समारभ्य यावद्वर्ण्णसहस्रकम्। अति-वृद्धः स मन्त्रस्तु सर्वशास्त्रेषु वर्ज्जित इति तन्त्रोक्तेमन्त्रभेदे पु॰।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिवृद्ध [ativṛddha], a. Very old; very much grown. -द्धः N. of a Mantra in Tantras; चतुःशतं समारभ्य यावद्वर्णसहस्रकम् । अतिवृद्धः स मन्त्रस्तु सर्वशास्त्रेषु वर्जितः ॥ -द्धा A very old cow (unable to chew grass &c.).

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिवृद्ध/ अति-वृद्ध mfn. very large

अतिवृद्ध/ अति-वृद्ध mfn. very old.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिवृद्ध वि.
अत्यधिक बढ़ा हुआ, बौ.श्रौ.सू. 2.16.18 (भस्म)।

"https://sa.wiktionary.org/w/index.php?title=अतिवृद्ध&oldid=484944" इत्यस्माद् प्रतिप्राप्तम्