यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिव्याप्तिः, स्त्री, (अतिशयेन व्याप्तिर्व्यापनं ।) अतिशय- व्यापनं । अलक्ष्ये लक्षणस्य गमनं । यथा साध्या- भाववदवृत्तित्वमिति व्याप्तिलक्षणे धूमवान् वह्नि- रित्यत्र धूमाभावाधिकरणह्रदवृत्तित्वाभावमादाय अतिव्याप्तिः । इति तार्किकाः ॥ स्वाव्यवहित- प्राक्क्षणावच्छेदेन रविभुज्यमानराशीयरवि- संयोगविशिष्टस्वान्तिमक्षणकत्वं मलमासत्वं भानुलङ्घिते अतिव्याप्तिवारणाय औत्पातिकभिन्न- त्वेन विशेषणीयं । इति मलमासतत्त्वटीका ॥ मुख्यफलजनकव्यापारजनकत्वे सति मुख्यफला- जनकत्वं अङ्गत्वं घटादावतिव्याप्तिवारणाय सत्यन्तं इति तिथ्यादितत्त्वटीका च ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिव्याप्ति¦ स्त्री अतिशयेन लक्ष्यमलक्ष्यञ्चाविशिष्य व्याप्तिःव्यापनम्। अतिशयव्यापने (लक्ष्यस्येवालक्ष्यस्यापि व्यापने)। [Page0105-b+ 38] तथा च यत्र यस्य स्थितिरुचिता ततोऽन्यत्रापि तस्य सम्बन्धेप्रसक्ते अतिव्याप्तिः। यथा पृथिव्याः गन्धी लक्षणं तत्रैवतस्य स्थितिरुचिता तस्य वाय्वादौ सत्त्वप्रसङ्गे अतिव्याप्तिः। यथा वा धूमे वह्नेर्व्यापकता न तु जले, तत्र प्रसक्तौअतिव्याप्तिः। एवञ्च पृथिव्या रूपवत्त्वं लक्षणम् जला-दावतिव्याप्तम्।
“परिगणनं कर्त्तव्यमव्याप्त्यतिव्याप्ति-दोषवारणायेति” सिद्धा॰ कौ॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिव्याप्ति¦ f. (-प्तिः)
1. Extreme pervasion or extension.
2. Going beyond the mark, drawing an inference unwarranted by the premises. E. अति, and व्याप्ति spreading.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिव्याप्तिः [ativyāptiḥ], f.

An unwarrantable stretch of a rule or principle.

Including what is not intended to be included in a proposition; (in Nyāya) including or covering too much, unwarranted extension of a definition to things not intended to be defined by it, so that it includes such things as ought not to fall under it; one of the three faults to which a definition is open; अलक्ष्ये लक्षणगमनम् अतिव्याप्तिः; यथा मनुष्यो ब्राह्मणः इति लक्षणस्य शूद्रे$तिव्याप्तिः, तस्यापि मनुष्यत्वात्.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिव्याप्ति/ अति--व्याप्ति f. unwarrantable stretch (of a rule or principle) Pa1n2. 6-3 , 35 Sch.

"https://sa.wiktionary.org/w/index.php?title=अतिव्याप्ति&oldid=484952" इत्यस्माद् प्रतिप्राप्तम्