यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतीतम्, त्रि, (अति + इण् + क्तः) भूतकालः । तत्र तिस्रो घी टी ठी विभक्तयो भवन्ति । यथा भवद्भूतभव्ये त्रिशः क्याद्याः । क्याद्याः क्तयस्तिस्र- स्तिस्त्रः क्रमाद्वर्त्तमानातीतभविष्यत्सु कालेषु स्युः । इति मुग्धबोधव्याकरणं ॥ तस्य लक्षणादि यथा । वर्त्तमानध्वंसप्रतियोगित्वमतीतत्वं । लङ्लुङोरती- तत्वं । लिट्क्वसोर्व्वक्तुः परोक्षत्वं अतीतत्वञ्च । लुङोऽतीतत्वं क्रियातिक्रमश्च । कुतश्चिद्वैगुण्यात् क्रियानिष्पत्तिः क्रियातिक्रमः । क्तक्तवत्वोरती- तत्वं । इति सारमञ्जरी ॥

अतीतः, त्रि, (अति इण् कर्त्तरिक्तः ।) गतः । भूतः । अतिक्रान्तः । यथा, -- “न नस्यं न्यूनसप्ताब्दे नातीताशीतिवत्सरे” । इति वैद्यकपरिभाषा ॥ सङ्गीतशास्त्रमते मान- प्रभेदः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतीत¦ त्रि॰ अति + इण--क्त। अतिक्रान्ते, भूतकाले च। तद्वृत्तौआरब्धपरिसमाप्ते पदार्थमात्रे त्रि॰। अतीतश्च वर्त्त-मानध्वंसप्रतियोगी। भवति च अपचदित्यादौ पाकादे-र्वर्त्तमानध्वंसपतियोगित्वम्। स च कालो द्विविधःअद्यतनः अनद्यतनश्च अद्यतनस्तु अतीतायाः रात्रेःपश्चार्द्धेन, आगामिन्याः पूर्ब्बार्द्धेन च सहितः कालः। तत्रवृत्तिध्वं स प्रतियोगी अद्यतनातीतः तदरिक्तः अनद्यतनः। तत्रानद्यतने भूते लङ् (अपचत्)
“अनद्यतने लङिति” [Page0107-b+ 38] सूत्रात् तस्यैव वक्तुरपारोक्ष्यविवक्षायां लिट् (पपाच)
“परोक्षानद्यतने लिडिति” सूत्रात्। भूतसामान्ये लुङ्। अपाक्षीत्। स्मशब्दादियोगे लटोऽपि भूतत्वमर्थः। कालस्तुक्रियान्वयी सर्वत्र,
“क्रियाभेदाय कालस्त्विति” हर्य्युक्तेः। अतीतत्वादिकन्तु सर्वत्र प्रयोगकालमादायैव व्यवह्रियतेइत्यादिकमाकरे दृश्यम्। अतीतकाले,
“शीतेऽतीते वसन-मशनमिति”
“कालातीता वृथा सन्ध्येति”
“संवत्सरेव्यतीते तु पुनरागमनाय चेति” तत्कालवृत्तौ
“अलमती-तवार्त्तयेत्यादि”।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतीत¦ mfn. (-तः-ता-तं)
1. Passed, gone.
2. Passed away, deceased, dead.
3. Liberated from worldly restraint.
4. Surpassed, gone over or beyond. E. अति, and इत gone.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतीत [atīta], p. p. [इ-क्त.]

Gone beyond, crossed.

(Used actively) (a) exceeding, going beyond, avoiding, overstepping, having passed over or neglected &c., with acc. or in comp.; परिच्छेदातीतः Māl.1.3 beyond or past definition; संख्यामतीत or संख्यातीत beyond enumeration, innumerable; तामतीतस्य ते Me.29; यमुनामतीतमथ शुश्रुवानमुम् Śi.13.1; वयोतीतः Ki.11. 2 past youth, advanced in years; सर्वारम्भपरित्यागी गुणातीतः स उच्यते Bg.14.25; कैर्लिङ्गैस्त्रीन् गुणानेतानतीतो भवति प्रभो 14.21; बाणपथमतीतः क्रव्यभोजनः V.5 gone beyond the reach of arrows, past bowshot; अतीतनौके$तिनु Ak. who has left the boat, i.e. landed, disembarked. -(b) Gone by, passed away, past (as time &c.); अतीते निशान्ते Dk.11; असन्निवृत्त्यै तदतीतमेव Ś.6.1; ˚अनागत- वर्तमानवेदिना Pt.1; अतीते वर्षुके काले Bk.7.18; ˚शैशवाः Ms. 8.27; अतीते कार्यशेषज्ञः शत्रुभिर्नाभिभूयते Ms.7.179; ˚लाभस्य च रक्षणार्थम् Pt.2.182 of past gains; वेत्ति जन्मान्तराण्यतीतानि K.46. -(c) Dead, deceased; सब्रह्मचारिण्येकाहमतीते क्षपणं स्मृतम् Ms.5.71; अप्रजायामतीतायां भर्तुरेव तदिष्यते 9.196,197.-तम् The past, past time.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतीत/ अती mfn. gone by , past , passed away , dead

अतीत/ अती mfn. one who has gone through or got over or beyond , one who has passed by or neglected

अतीत/ अती mfn. negligent

अतीत/ अती mfn. passed , left behind

अतीत/ अती mfn. excessive

अतीत/ अती m. N. of a particular शैवsect

अतीत/ अती n. the past.

"https://sa.wiktionary.org/w/index.php?title=अतीत&oldid=484991" इत्यस्माद् प्रतिप्राप्तम्