यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतीन्द्रियम्, त्रि, (इन्द्रियमतिक्रान्तम् अत्यादीति समासः ।) अप्रत्यक्षं । प्रत्यक्षाविषयं । इन्द्रिया- गोचरं । इन्द्रियाग्राह्यं । इत्यमरः ॥ (“योऽसावतीयन्द्रयग्राह्यःसूक्ष्मोऽव्यक्तः सनातनः” । इति मनुः । “अतीन्द्रियेष्वप्युपपन्नदर्शनो बभूव भावेषु दिलीपनन्दनः” ॥ इति रंघुवंशे ॥)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतीन्द्रिय वि।

इन्द्रियेणाज्ञातम्

समानार्थक:अप्रत्यक्ष,अतीन्द्रिय

3।1।79।1।4

प्रत्यक्षं स्यादैन्द्रियकमप्रत्यक्षमतीन्द्रियम्. एकतानोऽनन्यवृत्तिरेकाग्रैकायनावपि॥

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतीन्द्रिय¦ त्रि॰ अतिक्रान्तमिन्द्रियं तदविषयत्वात् अत्या॰स॰। इन्द्रियायोग्ये अप्रत्यक्षे,
“नेत्रश्रोत्रनासिकारसना-त्वक्चेतांसीन्द्रियाणि तैर्ज्ञातुमशक्ये विषये।
“ज्ञानं यन्नि-र्विकल्पाख्यं तदतीन्द्रियमिष्यते” भाषा॰
“यत्तत् सूक्ष्ममती-न्द्रियमिति” गीता। ईश्वरे च तस्य तथात्वम् वाह्ये-न्द्रियायोग्यत्वेनैव अन्यथा
“मनसैवानुद्रष्टव्य” इति श्रुतौज्ञानविषयत्वमुक्तं विरुध्येत।
“यन्मनसा न मनुते” इत्यादिकं तु अशुद्धमनसोऽविषयत्वपरम्। अत एव
“विशुद्धचेतसा गम्यमिति” वाक्यान्तरम्। किञ्च वेदा-न्तिमते ज्ञानं द्विविधं वृत्तिरूपं तदवच्छिन्नमनोवृत्ति-प्रतिविम्बितचैतन्यरूपञ्च तत्र वाह्येन्द्रियाणां रूपादिष्वेवग्राहकत्वमीश्वरस्य रूपादेरभावेन वाह्येन्द्रिययोग्यत्वाभावेऽपिमनोवृत्तिविषयत्वमस्त्येव अतिसूक्ष्मत्वाच्च नाशुद्धमनोविषय-त्वमित्येव भेदः। किन्तु मनोवृत्तिविषयत्वेऽपि तदवच्छिन्न-चैतन्याविषयत्वात्तस्य मानसाविषयत्वम् अतएवोक्तमभियुक्तैः
“फलव्याप्यत्वमेवास्य शास्त्रकृद्भिर्निराकृतम्। ब्रह्मण्यज्ञान-नाशाय वृत्तिव्याप्तिरपेक्षितेति”। अन्यथा विषयगताज्ञान-निवृत्तिं प्रति स्वविषयकमनोवृत्तेः कारणतया तदभावेकथंकारं? तद्गताज्ञाननिवृत्तिः स्यात् एतत्पक्षेऽप्यतीन्द्रियत्वंतज्जन्यवृत्त्यवच्छिन्नचैतन्याविषयत्वेन द्रष्टव्यम्।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतीन्द्रिय¦ mfn. (-यः-या-यं) Imperceptible, unattainable by the senses. E. अति beyond, and इन्द्रिय an organ of sense.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतीन्द्रिय [atīndriya], a. [अतिक्रान्त इन्द्रियम्] Beyond the cognizance (reach) of the senses; अतीन्द्रियेष्वप्युपपन्नदर्शनः R. 3.41; यत्तत्सूक्ष्ममतीन्द्रियं ज्ञानं यन्निर्विकल्पाख्यं तदतीन्द्रियमुच्यते; ˚ज्ञाननिधिः Śi.1.11 -यः The soul or Puruṣa, (in Sāṅkhya Phil.); the Supreme Soul.

यम् Pradhāna or Nature (in Sāṅkhya Phil.).

The mind (in Vedānta) यो$सावतीन्द्रियग्राह्यः सूक्ष्मो$व्यक्तः सनातनः Ms.1.7 (Kull. इन्द्रियमती वर्तते इति ˚यं मनः).

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतीन्द्रिय mfn. beyond the (cognizance of the) senses

अतीन्द्रिय m. (in सांख्यphil. ) the soul

अतीन्द्रिय n. N. of प्रधान

अतीन्द्रिय n. the mind.

"https://sa.wiktionary.org/w/index.php?title=अतीन्द्रिय&oldid=484993" इत्यस्माद् प्रतिप्राप्तम्