यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अत्कः, पुं, शरीरावयवः । अङ्गं । इत्युणादिकोषः ॥

अत्कः, त्रि, (अतति सततमनित्यतया विकारं गच्छति अत् + कन् अतति सततं गच्छति अत् + कन्) पथिकः । पान्थः । इत्युणादिकोषः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अत्क¦ पु॰ अतति सततं विकृतिम् अत--कन कित्त्वम्। शरीरावयवे
“स्तरीर्नात्कं व्युतं वसानेति” श्रुतिः। अततिसततं गच्छति। पान्थे त्रि॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अत्क¦ m. (-त्कः) A limb, a member of the body. mfn. (-त्कः-त्का-त्कं) A traveller. E. अत to go, and कन् Una11di aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अत्कः [atkḥ], [अतति गच्छति सततं विकृतिं, पन्थानं &c. अत् -कन् कित्त्वम् Uṇ.3.43.]

A traveller.

A limb or member (of the body).

(Ved.) Water, lightning, garment, armour (?).

Corner of a house (See अक्क above)

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अत्क m. ( अत्)a traveller L.

अत्क m. a limb or member L.

अत्क m. armour , mail , garment RV.

अत्क m. N. of an असुरRV.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


1. Atka.--This word occurs frequently in the Rigveda, but its sense is doubtful. Roth, Grassmann, Ludwig, Zimmer,[१] and others render it as ‘garment’ in several passages,[२] when the expressions ‘put on’ (vyā or prati muñc) or ‘put off’ (muñc) are used of it, and when it is said to be ‘woven’ (vyuta)[३] or ‘wellfitting’ (surabhi).[४] On the other hand, Pischel[५] denies that this sense occurs, and otherwise explains the passages. He takes the term to mean ‘axe’ in four places.[६]

2. Atka.--In two passages of the Rigveda[७] this word is regarded as a proper name by Roth, Grassmann, and Ludwig. But Zimmer[८] explains it in these passages as the ‘armour of a warrior as a whole,’ and Pischel[९] thinks that in both cases an ‘axe’ is meant.

  1. Altindisches Leben, 262.
  2. i. 95, 7;
    ii. 35, 14;
    iv. 18, 5;
    v. 55, 6;
    74, 5;
    vi. 29, 3;
    viii. 41, 7;
    ix. 101, 14;
    107, 13;
    Sāmaveda, ii. 1193.
  3. Rv. i. 122, 2.
  4. Rv. vi. 29, 3;
    x. 123, 7.
  5. Vedische Studien, 2, 193-204.
  6. Rv. v. 55, 6;
    vi. 33, 3;
    x. 49, 3;
    99, 9. Cf. Oldenberg, Ṛgveda-Noten, 1, 94, n. 1.
  7. x. 49, 3;
    99, 9.
  8. Altindisches Leben, 262, 297.
  9. Vedische Studien, 2, 195.
"https://sa.wiktionary.org/w/index.php?title=अत्क&oldid=485014" इत्यस्माद् प्रतिप्राप्तम्