यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अत्तिः, स्त्री, (अत्यते सततं कर्म्मणि सम्बध्यतेऽनया, अत् करणे क्तिन् माता च ।) नाट्योक्तौ ज्येष्ठा भगिनी । इति शब्दरत्नावली ।

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अत्ति¦ त्रि॰ अत्यते सर्वदा सम्बध्यते कर्ग्मणि क्तिन्। मातरि,ज्येष्ठभगिन्यां, स्त्रियाः--श्वश्र्वाञ्च। स्वार्थे कन्। तत्रैवार्थे।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अत्तिः [attiḥ], f. अत्तिका [अत्यते सर्वदा संबध्यते, कर्मणि क्तिन्] An elder sister &c.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अत्ति m. an eater S3Br. xiv.

अत्ति f. elder sister L.

अत्ति etc. See. s.v.

आख्यातचन्द्रिका सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भुक्तौ
2.1.26
जेमति अश्नाति जमति भक्षयति अत्ति खादति चरति प्साति झमति भुङ्क्ते चमति चर्वति वल्भते घसति छमति प्रत्यवस्यति चषति चषते अभ्यवहरति अभ्यवहरते तर्णोति तर्णुते भक्षति भक्षति तृणोति तृणुते उपभुनक्ति उपभुङक्ते जक्षिति

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अत्ति¦ f. (-त्तिः) In theatrical language, an elder sister. E. अत to go, क्तिन् aff.

"https://sa.wiktionary.org/w/index.php?title=अत्ति&oldid=485017" इत्यस्माद् प्रतिप्राप्तम्