यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अत्यन्तीन पुं।

अतिगमनशीलः

समानार्थक:अत्यन्तीन

2।8।76।2।3

स्वादुरस्वानुरसिलो रथिरो रथिको रथी। कामङ्गाम्यनुकामीनो ह्यत्यन्तीनस्तथा भृशम्.।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अत्यन्तीन¦ त्रि॰ अन्तस्यात्ययः अत्यन्तम् अत्यये व्ययी॰अत्यन्तं गामी अत्यन्त + ख। अतिशयितगतिशीले।
“लक्ष्मीं परम्परीणां त्वमत्यन्तीनत्वमुन्नयेति” भट्टिः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अत्यन्तीन¦ m. (-नः) One who goes quickly. or actively. E. अत्यन्त much, and ईन for गामिन् who goes.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अत्यन्तीन [atyantīna], a. [अत्यन्तं गामी अत्यन्तीनः, भृशं गन्ता; अत्यन्त-ख P.V.2.11.]

Going or walking too much, going too fast (अत्यन्तगमनशील); लक्ष्मीं परम्परीणां त्वमत्यन्तीनत्वमुन्नय Bk.

the state of lasting for a long time. पानशौण्डः श्रियं नेता नात्यन्तीनत्वमुन्मनाः Bk.5.1.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अत्यन्तीन mfn. going far Pa1n2. 5-2 , 11.

"https://sa.wiktionary.org/w/index.php?title=अत्यन्तीन&oldid=196725" इत्यस्माद् प्रतिप्राप्तम्