यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अत्याचारम्, क्ली, (आचारमतिक्रान्तं अत्यादीति समासः ।) विरुद्धाचरणं । आचारमतिक्रम्य इत्य- व्ययीभावसमासनिष्पन्नं ॥

अत्याचारः, पुं, (अति अनुचित आचारः कर्म्मधा ।) अनुचिताचारः । असङ्गताचरणं । आचारोल्ल- ङ्घनं । अन्यायः ॥ (अति अनुचितः आचार आच- रणं यस्य सः अन्यायाचरणकारी ।)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अत्याचार¦ पु॰ अत्युत्कट आचारः प्रा॰ स॰। अनुचिताचरणे। अतिक्रमे अव्ययी॰। अचारातिक्रमे अव्य॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अत्याचार¦ m. (-रः) Deviating from prescribed observances, contemning religious and moral laws. E. अति, and आचार odservance.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अत्याचार [atyācāra], a. [आचारमतिक्रान्तः] Deviating from established usages or customs, negligent. -रः Performance of works not sanctioned by usage (अनुचिताचरणम्; irreligious conduct.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अत्याचार/ अत्य्-आचार m. performance of works of supererogation

अत्याचार/ अत्य्-आचार mfn. negligent of or departing from the established customs.

"https://sa.wiktionary.org/w/index.php?title=अत्याचार&oldid=485042" इत्यस्माद् प्रतिप्राप्तम्