यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अत्र, व्य, एतद् + सप्तम्यर्थे त्रल् एतद्शब्दस्य अशा- देशः) एतस्मिन् । एखाने इति भाषा । एतच्छब्दस्य सप्तप्यास्त्रादेशे रूपोऽयं ॥ (अपि सन्निहितोऽत्र कुलपतिः ॥ इति शाकुन्तले ॥)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अत्र¦ अव्य॰ अस्मिन् एतस्मिन् वा इदम् + एतद्--वा सप्तम्या-स्त्रल् प्रकृतेरश्भावश्च। अस्मिन् एतस्मिन् वेत्यर्थे।
“कोऽत्रभूमिबलये जनान् मुधेति” माघः। न त्रायते केनापित्रै--बा॰ कर्म्मणि क। अन्यत्राणायोग्ये क्षत्रिये
“प्राणःक्षणितोः प्रक्षत्रमत्रमाप्नोतीति” यच्च न त्रायते केनचिदत्रंक्षत्रं प्राप्नीत्यर्थः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अत्र¦ ind. In this place, here, hereein. E. त्र being substituted for the termination of the seventh case of इदम् this.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अत्र [atra], (अत्रा Ved.) ind. [अस्मिन् एतस्मिन् वा, इदं-एतद् वा सप्तम्याः त्रल् प्रकृतेः अश्भावश्च Tv.]

In this place, here; अपि संनिहितो$त्र कुलपतिः Ś.1.; अत्र गृह्यते अत्र गृह्यते K.119 here-here i. e. just now.

In this respect, matter, or case; as to this, (serving the purpose of अस्मिन् विषये or of the forms अस्मिन् or एतस्मिन्, अस्याम्, &c. with a substantive or adjectival force); अहिंसा परमो धर्म इत्यत्र ऐकमत्यम् H.1; अलं प्रयत्नेन तवात्र R.3.5; भवन्तमेवात्र गुरुलाघवं पृच्छामि Ś.5; तदत्र परिगतार्थं कृत्वा Ś.6 informing him of this matter.

There, in that direction.

Then, at that time (Ved.); कः को$त्र भोः who is there? which of the servants is in attendance? who waits there? (used in calling out to one's servants &c.; cf. Hindustāni Kaun hai). -Comp. -अन्तरे adv. in the meanwhile, meantime. अत्रान्तरे श्रवणकातरतां गतो$स्मि Ś. 3.1. -दध्न a. (ध्नी f.) reaching so far up; as tall as this. -भवत् (m. भवान्) an honorific epithet meaning 'worthy', 'revered', 'honourable', 'your or his honour', and referring to a person that is present or near the speaker, (opp. तत्रभवत्); ˚भवती f. 'your or her lady-ship' (पूज्ये तत्रभवानत्रभवांश्च भगवानपि); अत्रभवान् प्रकृतिमापन्नः Ś.2; वृक्षसेचनादेव परिश्रान्तामत्रभवतीं लक्षये Ś.1.

अत्र [atra], a. Ved. Not giving or enjoying protection. Bṛi. Up. -त्रः Ved. [अद्>-त्रन्] An eater, devourer; a demon, Rākṣasa. -त्रम् Food. अत्राण्यस्मै षड्भिः संभरन्ति Rv.1.79.2.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अत्र/ अ-त्र ind. (or Ved. अ-त्रा)(fr. pronominal base अ; often used in sense of loc. case अस्मिन्) , in this matter , in this respect

अत्र/ अ-त्र ind. in this place , here at this time , there , then.

अत्र/ अ-त्र mfn. ( त्रस्) , (only for the etym. of क्षत्त्र) , " not enjoying or affording protection " Br2A1rUp.

अत्र m. (for अत् त्र, fr. अद्) , a devourer , demon RV. AV. , a राक्षस.

अत्र n. (for अत्-त्र) , food RV. x , 79 , 2.

अत्र etc. See. s.v.

"https://sa.wiktionary.org/w/index.php?title=अत्र&oldid=485062" इत्यस्माद् प्रतिप्राप्तम्