यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अद्धा, व्य, (अतं सततं गमनं ज्ञानं वा दधाति अत् + धा + क्विप् ।) यथार्थं । तत्पर्य्यायः । तत्त्वं २ अञ्जसा ३ । इत्यमरः ॥ (अद्धा श्रियं पालित- सङ्गराय प्रत्यर्पयिष्यत्यनघां स साधुः ॥ इति रघुः ।)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अद्धा अव्य।

तत्वम्

समानार्थक:अद्धा,अञ्जसा

3।4।12।1।3

पक्षान्तरे चेद्यदि च तत्त्वे त्वद्धाञ्जसा द्वयम्. प्राकाश्ये प्रादुराविः स्यादोमेवं परमं मते॥

पदार्थ-विभागः : , गुणः, बुद्धिः

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अद्धा¦ ind. Truly, verily. E. अत going constantly, धा to have, and विच् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अद्धा [addhā], ind. [अत्यते अत् तं सन्ततं गमनं ज्ञानं वा दधाति क्विप् Tv.]

Truly, clearly, surely, undoubtedly, in truth, really, certainly, indeed; को अद्धा वेद Rv.1.129.6. अद्धा श्रियं पालितसङ्गराय प्रत्यर्पयिष्यति R.13.65.

Manifestly, clearly; व्यालांधिपं च यतते परिरब्धुमद्धा Bv.1.95.

in this way, thus; ˚कृ = साक्षात्कृ. -Comp. -पुरुष a right or true man. -बोधेयाः (pl.) N. of a school of the Śukla Yajurveda. -लोहकर्ण a. having ears clearly or quite red.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अद्धा/ अद्-धा ind. (fr. अद्, or अ, this) , Ved. in this way

अद्धा/ अद्-धा ind. manifestly

अद्धा/ अद्-धा ind. certainly , truly.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अद्धा वि.
(‘अद्धापुरुष’ में) सच्चा मनुष्य, देखें Puegg BS, JA 243, 163-7०; = सच्चा।

"https://sa.wiktionary.org/w/index.php?title=अद्धा&oldid=485168" इत्यस्माद् प्रतिप्राप्तम्