अस्मिन् द्यवि|एतस्मिन् दिवसे |- यास्क: १.३

= यन्त्रोपारोपितकोशांशः =

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अद्य व्य, (सद्यपरुत् पराय्यैषम इति इदमोऽश्- भावो द्यश्च निपात्यते ॥) वर्त्तमानदिनं । आजि इति भाषा । इत्यमरः ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अद्य अव्य।

अस्मिन्नहनि

समानार्थक:अद्य

3।4।20।2।1

परुत्परार्यैषमोऽब्दे पूर्वे पूर्वतरे यति। अद्यात्राह्न्यथ पूर्वेऽह्नीत्यादौ पूर्वोत्तरापरात्.।

पदार्थ-विभागः : , द्रव्यम्, कालः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अद्य¦ अव्य॰ अस्मिन्नहनि इदम्शब्दस्य निपातः सप्तम्यर्थे। अस्मिन् दिवसे।
“कृष्ण! त्वदीयपदपङ्कजपिञ्जरान्तेअद्यैव मे विशतु मानसराजहंस इत्युद्भटः। अद्यत्वेइत्यादिभाष्यप्रयोगात् तद्वृत्तावपि अस्य बोधकता। तेनाधारार्थत्वेऽपि अस्य समासान्तरवटकता
“अद्यदिनमारभ्य इति”
“अद्यप्रभृत्यवनताङ्गोति” कुमारः। एवञ्चवर्त्तमाने काले वर्त्तमानकालवृत्तौ च वृत्तिः
“अद्यावधिभवद्भ्यो भिन्नोऽहमिति” वेणी॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अद्य¦ ind. To-day. E. इदम् this; an irregular formation.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अद्य [adya], a. Eatable. -द्यम् Food, anything eatable.

अद्य [adya], ind. [अस्मिन्नहनि इदंशद्वस्य निपातः सप्तम्यर्थे; अस्मिन् द्यवि अहनि वा Nir.]

Today, this day; अद्य त्वां त्वरयति दारुणः कृतान्तः Māl.5.25; ˚रात्रौ to-night, this night; ˚प्रातरेव this very morning; oft. in comp. with दिन, दिवस &c., ˚दिवसनक्षत्रं of this day, to-day's; अद्यैव this very day; अद्यैव वा मरणमस्तु युगान्तरे वा Bh.2.74.

Now; अद्य गच्छ गता रात्रिः Ks.4.68.

At present, now-adays [cf. L. ho-die.]. -Comp. -अपि still, yet, even now, to this day, down to the present time or moment; अद्यापि नूनं हरकोपवह्निः Ś.3.3; अद्यापि ते मन्युविषयः U.3; अद्यापि नोच्छ्वसिति ibid.; ˚न not yet; गुरुः खेदं खिन्ने मयि भजति नाद्यापि कुरुपु Ve.1.11; (every one of the 5 stanzas of Ch. P. begins with अद्यापि).

अवधि from to-day; ˚धि भवद्भयो भिन्नो$हं Ve.1.2. till to-day. -पूर्वम् before now; अद्यपूर्वोच्चरित &c. -प्रभृति ind. from to-day, this day forward, henceforth; अद्यप्रभृत्यवनताङ्गि तवास्मि दासः Ku.5.86. -श्वीन a. [अद्य श्वः परदिने वा जनिष्यते प्रसोष्यते वा, अद्य-श्वस्-ख टिलोपः अद्यश्वानीवष्टब्धे P.V.2.13.] likely to happen to-day or tomorrow, imminent; ˚नम् मरणम्, ˚नः वियोगः Sk. (= आसन्न). (-ना) a female near delivery (आसन्नप्रसवा); अद्य श्वो वा विजायते इति अद्यश्वीना वडवा Sk.-सुत्या extraction and consecration of Soma juice on the same day.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अद्य See. s.v.

अद्य mfn. fit or proper to be eaten

अद्य n. ( अम्) ifc. (See. अन्नद्य, हविर् अद्य)food.

अद्य/ अ-द्य ind. (Ved. अद्या)(fr. pronom. base अ, this , with द्यfor द्युSee. , Lat. ho-dic) , to-day

अद्य/ अ-द्य ind. now-a-days

अद्य/ अ-द्य ind. now.

"https://sa.wiktionary.org/w/index.php?title=अद्य&oldid=485181" इत्यस्माद् प्रतिप्राप्तम्