यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अद्यावधि, क्ली, (अद्य अवधिः सीमा यस्य तत् ।) अ- द्यारभ्य । आजि इस्तक । इति भाषा । वर्त्तमान- दिवसपर्य्यन्तं । आजि नागाइत इति भाषा ॥

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अद्यावधि¦ n. (-धि) Beginning or ending with the current day, from or till to-day. E. अद्य, and अवधि limit.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अद्यावधि/ अद्या mfn. beginning or ending to-day

अद्यावधि/ अद्या mfn. from or till to-day.

"https://sa.wiktionary.org/w/index.php?title=अद्यावधि&oldid=485190" इत्यस्माद् प्रतिप्राप्तम्