संस्कृतम् सम्पाद्यताम्

नामम् सम्पाद्यताम्

  1. पर्वतः
  2. अचलः
  3. शिखरी
  4. शैलः
  5. मेरुः

यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अद्रिः, पुं, (अदिशदीति क्रिन् ॥) सूर्य्यः । पर्ब्बतः । वृक्षः । इत्यमरः ॥ परिमाणविशेषः । इति शब्द- रत्नावली ॥ (शाखी । मानभेदः । सप्ताङ्कः । पर्ब्बतमूषिका ॥)

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अद्रिः [adriḥ], [अद्-क्रिन् Uṇ.4.65; according to Nir.fr. दृ to tear or अद् to eat.]

A mountain.

A stone, especially one for pounding Soma with or grinding it on.

A thunderbolt (आदृणाति येन Nir.).

A tree.

The sun. cf. अद्रिः शैले$र्कवृक्षयोः । Nm.

A mass of clouds (probably so called from its resemblance to a mountain); a cloud (आदरयितव्यो भवति ह्यसौ उदकार्थं Nir.) mostly Ved.

A kind of measure.

The number-Comp. -ईशः, -पतिः -नाथः &c.

the lord of mountains, the Himālaya.

N. of Śiva (Lord of Kailāsa).-कटक the ridge of mountain; नितम्बः पश्चिमश्रोणीभागे$- द्रिकटके$पि च । Nm. -कर्णी a. plant (अपराजिता) Clitoria Ternatea Lin. (Mar. पांढरी गोकर्णी). -कीला [अद्रयः कुलपर्वताः कीलाः शङ्कव इव यस्याः] the earth. (-लः) N. of the mountain विष्कुम्भ. -कुक्षिः a mountain cave, mountain side अस्मिन्नहमद्रिकुक्षौ व्यापारितः R.2.38. -ज a. [अद्रौ जायते; जन्-ड] produced from, or found among mountains, mountainborn. अब्जा गोजा ऋतजा अद्रिजा ऋतम् Rv.4.41.5. (-जा)

a plant (सैंहली). (Mar. सिंहपिंपळी).

कन्या, तनया सुता &c. Pārvatī. (-जम्) red chalk (शिलाजतु). -जात a. mountain-born.

(तः) forest conflagration.

the 'Sun-born', Haṁsa or Swan.

the Supreme Being. -जूत, -दुग्ध Ved. [तृ. त.] expressed or extracted by means of stones. रथो ह वामृतजा अद्रिजूतः Rv.3.58.8.

तनया, नन्दिनी N. of Pārvatī.

N. of a metre of 4 lines, each having 23 syllables. -द्विष्-भिद्-हन् m. [अद्रिं द्वेष्टिं भिनत्ति वा, द्विष्-भिद्-हन्-क्विप्] the enemy or splitter of mountains (or clouds personified), eptihet of Indra अहनद्वज्रेणाद्री- निवाद्रिहा Mb.8.2.9. -द्रोणि-णी f.

a mountain valley Dk.2.8.

a river taking its rise in a mountain. -पतिः -राजः &c. See ˚ईश. -बर्हस् a. Ved. [अद्रेर्बर्ह इव बर्हो यस्य] as strong or hard as a mountain; mountain-high (?); पीयूषं द्यौरदितिरद्रिबर्हाः Rv.1.63.3. -बुध्न a. [अद्रेर्बुध्न इव बुध्नो यस्य] rooted in a mountain or rock; as hard as a stone or mountain. अयं निधिः सरमे अद्रिबुध्नः Rv.1.18.7. -भूः a. [अद्रौ भवति जायते] mountain-born. (-भूः) N. of a plant (आखुकर्णी or अपराजिता. Mar. उंदिरकानी, गोकर्णी) -मातृ Ved. [अद्रि मेघः तज्जलं मिमीते, अद्रेर्माता वा मा-तृच्] producing water from clouds (मेघजलनिर्मातृ); having a mountain for the mother (?). कोशं दिवो$द्रिमातरम् Rv.9.86.3. -वह्निः forest conflagration. -शय्यः (having the mountain कैलास for his bed) N. of Śiva; cf. ˚ईश, ˚इन्द्र, -शृङ्गम्, -सानु mountain peak. -सुत (˚षुत), -संहत a. prepared or expressed by means of stones. -सारः [अद्रेः सार इव ष. त] 'the essence of mountains', iron. -a. hard like a mountain; ˚मय made of iron or very hard ततः सुबाहुस्त्रिंशद्भिरद्रिसारमयैः शरैः Mb.7.18.17.

"https://sa.wiktionary.org/w/index.php?title=अद्रिः&oldid=197153" इत्यस्माद् प्रतिप्राप्तम्