यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधन¦ त्रि॰ नास्ति धनमस्य। धनहीने दरिद्रे स्वातन्त्र्यरहितेच।
“अधनो हि धनं लब्ब्धा तृणवत् मन्यते जगदिति” नीति॰।
“भार्य्या पुत्रश्च दासश्च त्रय एवाधनाः स्मृताः। यत्ते समधिगच्छन्ति यस्यैते तस्य तद्धनमिति” मनुः।
“स्वातन्त्र्यराहित्यपरमिति” दायभागः।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधन [adhana], a. [न. ब.]

Without wealth, poor. कृत्वा नृशंसं ह्यधने धिगस्त्वधनतामिह Mb.12.8.11.

Not entitled or competent to possess independent property (in law); भार्या पुत्रश्च दासश्च त्रय एवाधनाः स्मृताः । यत्ते समधिगच्छन्ति यस्य ते तस्य तद्धनम् ॥ Ms.8.416.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधन/ अ-धन mfn. destitute of wealth.

"https://sa.wiktionary.org/w/index.php?title=अधन&oldid=485229" इत्यस्माद् प्रतिप्राप्तम्