यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधरमूलम् क्रि.वि.
इस प्रकार कि प्रथम पङ्क्ति की जड़े अन्य दर्भ के पट्टियों के अग्रभाग के नीचे रहें, श.ब्रा. 1.3.3.1०, का.श्रौ.सू. 2.7.25; देखें - पश्चादपवर्गम्। अधरमूलम्

"https://sa.wiktionary.org/w/index.php?title=अधरमूलम्&oldid=475880" इत्यस्माद् प्रतिप्राप्तम्