यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधरोष्ठ/ अधर्ऽ-ओष्ठ m. the lower lip

अधरोष्ठ/ अधर्ऽ-ओष्ठ n. the lower and upper lip.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधरोष्ठ पु.
नीचे का ओठ, काठ.सं. 5.13.2; बौ.श्रौ.सू. 1.1०2 ः 1; (होतुर्द्विरङ्गुलावनक्ति तदुत्तरोष्ठे प्रोहति वाचस्पतये त्वा- -----अधरोष्ठे); कौषी. ब्रा. 3.7 (12.15); शां.श्रौ.सू. 1.1०.2 (इडा)।

"https://sa.wiktionary.org/w/index.php?title=अधरोष्ठ&oldid=485250" इत्यस्माद् प्रतिप्राप्तम्