यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधः [स्] व्य, (अधरस्य अधादेशः ततः असिच् ।) तलं । नीचं । अधोभागः । यथा, -- “लोकानुपर्य्युपर्य्यास्तेऽधोऽधोऽध्यधि च माधवः” । इति वोपदेवः ॥ पातालं । योनिः । इति त्रिकाण्ड- शेषः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधस्¦ अव्य॰ अधर + असि अधरशब्दस्थाने अधादेशश्च। पाताले, अधस्थानमात्रे च। तत्रापि अर्थवशात् प्रथमा-पञ्चमीसप्तम्यर्था उन्नेयाः। तत्र प्रथमार्थे अधोरम्यं, पञ्च-म्यर्थे अधोवृक्षात् पतति, सप्तम्यर्थे अधोगृहे शेतेइत्यादि।
“अधः कथञ्चिद्धृतभूमिभागमिति” कुमा॰।
“पतत्यधोधाम विसारि सर्व्वतः, इति माघः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधस्¦ ind.
1. Down, downwards, below.
2. The lower or infernal regions.
3. Pudendum muliebre. E. अधर with असि affix, and र dropped.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधस् [adhas] अधः [adhḥ], अधः ind. [अधर-असि, अधरशव्दस्थाने अध् आदेशः P.V.3.39.]

Below, down; पतत्यधो धाम विसारि सर्वतः Śi.1.2; in lower region, to the infernal regions or hell; व्यसन्यधो$धो व्रजति स्वर्यात्यव्यसनी मृतः Ms.7.53. (According to the context अधः may have the sense of the nominative, ˚अङ्कुशः &c.; ablative, अधो वृक्षात् पतति; or locative, अधो गृहे शेते).

Beneath, under, used like a preposition with gen.; तरूणाम्˚ Ś.1.14; rarely with abl. also; बाहित्थं तु ततो$प्यधः Hemachandra; (when repeated) lower and lower, down and down; अधोधः पश्यतः कस्य महिमा नोपचीयते H.2.2; यात्यधोधो- व्रजत्युच्चैर्नरः स्वैरेव कर्मभिः H.2.47; अधोधो गङ्गेयं पदमुपगता स्तोकं Bh.2.1; from under, just below (with acc.); नवानधो$धो बृहतः पयोधरान् Śi.1.4. In comp. with nouns अधः has the sense of (a) lower, under, as ˚भुवनं, ˚लोकः the lower world; ˚वासः or ˚अंशुकम् an under-garment; or (b) the lower part; ˚कायः the lower part of the body; अधःकृ means to surpass, eclipse, overcome, vanquish, despise, scorn; तपः शरीरैः कठिनैरुपार्जितं तपस्विनां दूरमधश्चकार सा Ku.5.29; अधःकृताशेषान्तःपुरेण K.177; ˚कृतकुसुमायुधं 179; Śi.1.35; क्षितिप्रतिष्ठो$पि मुखारविन्दैवर्धूजनश्च- न्द्रमधश्चकार 3.52; ˚कृतैनसः Śi.16.8. dispelled. (c) अधस्, अधस्तात् -Pudendum muliebre. -Comp. -अक्ष a. situated below the axle or car. (-क्षम्) adv. below the car, under the axle. -अक्षजः [अक्षात् इन्द्रियाज्वायते इति अक्षजं प्रत्यक्षज्ञानम्, तदधरं ग्राहकत्वाभावात् हीनं यस्य सः Tv.; अधःकृतं अक्षजम् इन्द्रियज्ञानं येन Malli.] N. of Viṣṇu; other etymologies of the name are also found; (1) अधो न क्षीयते जातु यस्मात्तस्मादधोक्षजः; (2) द्यौरक्षं पृथिवी चाधस्तयोर्यस्मादजायत । मध्ये वैराजरूपेण ततो$धोक्षज इष्यते ॥ -अधस् See above. -उपास- नम् sexual intercourse. -अङ्गम्, -द्वारम्, -मर्म the anus; Pudendum Muliebre. -करः the lower part of the hand (करभ). -करणम् excelling, defeating, degradation; K.22; so ˚क्रिया; सहते न जनोप्यधःक्रियाम् Ki.2.47. degradation, dishonour. -खननम् undermining. -गतिः f.,

गमनम् पातः a downward fall or motion, descent; going downwards.

degradation, downfall, going to perdition or hell; मूलानामधोगतिः K.41 (where ˚ति has both senses); ˚तिम् आयाति Pt.1.15 sinks, comes down (feels dishonoured); Ms.3.17; अरक्षितारमत्तारं नृपं विद्याद- धोगतिम् 8.39 destined to go to hell. -गन्तृ m. one who digs downwards. a mouse. -ग-घ-ण्टा [अधरात् अधस्तादा- रभ्य घण्टेव तदाकारफलत्वात्] a plant Achyranthes Aspera (अपामार्ग. Mar. आघाडा). -चरः [अधः खनित्वा चरति-अच्]

thief.

one who goes downwards. -जानु n. the lower part of the knee. -ind. below the knee.-जिह्विका [अल्पा जिह्वा जिह्विका, अधरा जिह्विका] the uvula (Mar. पडजीभ). -तलम् the lower part or surface; शय्या˚, खट्वा˚. -दिश् f. the lower region, the nadir; the southern direction. -दृष्टि a. casting a downward look, a posture in Yoga; करणान्यबहिष्कृत्य स्थाणुवन्निश्चलात्मकः । आत्मानं हृदये ध्यायेत् नासाग्रन्यस्तलोचनः ॥ इति योगसारे. cf. also Ku.3.47. (-ष्टिः) a downward look. -पदं [अधोवृत्ति पदं, पादस्याधःस्थानं वा] the place under the foot, a lower place. -पातः = ˚गति q. v. above. -पुष्पी [अधोमुखानि पुष्पाणि यस्याः] Names of two plants अवाक्- पुष्पी (Pimpinella Anisum) and गोजिह्वा Elephantopus (Seaber). -प्रस्तरः a seat of grass for persons in mourning to sit upon. -भक्तम् [अधरं भक्तं यस्मात्] a dose of water, medicine &c. to be taken after meals &c. (भोजनान्ते पीयमानं जलादिकम्).

भागः the lower part (of the body); पूर्वभागो गुरुः पुंसामधोभागस्तु योषितां Suśr.

the lower part of any thing, the region below, down below; ˚व्यवस्थितं किंचित्पुरमालोकितं Pt.1. situated down below, See पाताल. -भूः f. lower ground, land at the foot of a hill.-मुख, -वदन a. having the face downwards; ˚खी तिष्ठति; ˚खैः पत्रिभिः R.3.37.

head-long, precipitate, flying downwards.

upside down, topsyturvy. (-खः) N. of Viṣṇu. (-खा, -खी) N. of a plant गोजिह्वा. (-खम्) (नक्षत्रम्)

flying downwards, having a downward motion; these nakṣatras are: मूलाश्लेषा कृत्तिका च विशाखा भरणी तथा । मघा पूर्वात्रयं चैव अधोमुखगणः स्मृतः ॥ Jyotiṣa.

N. of a hell. -यन्त्रम् a still. -रक्तपित्तम् discharge of blood from the anus and urethra. -राम a. [अधोभागे रामः शुक्लः, दृष्टितर्पकत्वात् तस्य रामत्वम्] having a white colour or white marks on the lower part of the body (said of a goat);

लम्बः a plummet.

a perpendicular.

the lower world. -वर्चस् a. strong �3in the lower regions; whose lustre penetrates downwards.-वशः Pudendum Muliebre. -वायुः [अधोगामी वायुः शाक. त.] breaking wind, flatulency. -वेदः to marry a second wife when the first is alive. -शय, -य्य a. sleeping on the ground. (-य्या) sleeping on the ground; अग्नीन्धनं भैक्षचर्यामधःशय्यां गुरोर्हितए । आसमावर्तनात् कुर्यात्कृतोपनयनो द्विजः ॥ Ms.2.18. -शिरस् a. -मुख (n.) N. of a hell. -स्थ, स्थित a. situated below, -स्वस्तिकम् the nadir.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधस् ind. (See. अधर) , below , down

अधस् ind. in the lower region

अधस् ind. beneath , under

अधस् ind. from under (with acc. gen. , and abl. )

अधस् ind. also applied to the lower region and to the pudendum muliebre([ cf. Lat. infra]).

"https://sa.wiktionary.org/w/index.php?title=अधस्&oldid=485257" इत्यस्माद् प्रतिप्राप्तम्