यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधिकतर¦ त्रि॰ अधिक + तरप्। द्वयोर्मध्ये उत्कृष्टे एकस्मिन्, अत्यन्तोत्कृष्टे च।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधिकतर¦ mfn. (-रः-रा-रं) More, comparatively more. E. अधिक and तरप् aff.

"https://sa.wiktionary.org/w/index.php?title=अधिकतर&oldid=485267" इत्यस्माद् प्रतिप्राप्तम्