यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधिकारी, [न्] त्रि, (अधिकरोति अधि + कृ + नन्द्यादित्वात् णिनि ।) प्रभुः । स्वामी । अधि- पतिः । अधिकारविशिष्टः । स्वत्ववान् । इति स्मृतिः ॥ यथा, -- “इष्टापूर्त्तं द्विजातीनां धर्म्मः सामान्य उच्यते । अधिकारी भवेत् शूद्रः पूर्त्ते धर्म्मे न वैदिके” ॥ इति मलमासतत्त्वं ॥ अपिच । “स्नातोऽधिकारी भवति दैवे पैत्रे च कर्म्मणि” । इत्याह्निकाचारतत्त्वं ॥ वेदान्तमते विधिवदधीत- वेदाङ्गत्वेन आपाततोऽधिगताखिलवेदार्थोऽस्मिन् जन्मनि जन्मान्तरे वा काम्यनिषिद्धवर्जनपुरःसरं नित्यनैमित्तिकप्रायश्चित्तोपासनानुष्ठानेन निर्गत- निखिलकल्मषतया नितान्तनिर्म्मलस्वान्तः साधन- चतुष्टयसम्पन्नः प्रमाता । इति वेदान्तसारः ॥ * ॥ धनाधिकारिणो दायभागशब्दे द्रष्टव्याः ॥ * ॥ श्रीमूर्त्त्यादीनां वेशकर्त्ता । इति लोकप्रसिद्धं ॥

अधिकारी, [न्] पुं, (अधिकरोति अधि + कृ + नन्द्यादित्वात् णिनि ।) वेदान्तशास्त्रवेत्ता । अधि- गताखिलवेदार्थनितान्तनिर्म्मलस्वान्तः साधनचतु- ष्टयसम्पन्नः प्रमाता । इति वेदान्तसारः ॥ पुरुषः । इति राजनिर्घण्टः ॥

"https://sa.wiktionary.org/w/index.php?title=अधिकारी&oldid=485288" इत्यस्माद् प्रतिप्राप्तम्