यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधिकृतः, पुं, (अधि + कृ + क्तः ।) अध्यक्षः । आय- व्ययावेक्षकः ॥ इत्यमरः ॥ (आचार इत्यधिकृतेन मया गृहीता या वेत्रयष्टिरवरोधगृहेषु राज्ञः । इति शाकुन्तले ।) कृताधिकारद्रव्ये वाच्यलिङ्गः ।

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधिकृत पुं।

अधिकारी

समानार्थक:अध्यक्ष,अधिकृत,वल्लभ

2।8।6।2।4

प्रतीहारो द्वारपालद्वास्थद्वास्थितदर्शकाः। रक्षिवर्गस्त्वनीकस्थोऽथाध्यक्षाधिकृतौ समौ॥

स्वामी : राजा

 : एकग्रामाधिकारी, बहुग्रामाधिकृतः, अन्तःपुरस्य_रक्षाधिकारी, सम्मार्जनादिकारी, ग्रामाधिपः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधिकृत¦ पु॰ अधि + कृ--क्त। आयव्यायाद्यवेक्षके, अध्यक्षेकर्म्मजन्यफलसम्बन्धिनि नियुक्ते, स्वामित्ववति च त्रि॰।
“महीपतीनां पृथगर्हणार्थं समादिदेशाधिकृतानधि-श्रीरिति” रघुः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधिकृत¦ mfn. (-तः-ता-तं)
1. Superintended, guided.
2. Claimed or held as a right.
3. Set over, superintendent. m. (-तः)
1. A superinten- dent in general.
2. Inspector of receipts and disbursements, an auditor of public accounts. E. अधि over, and कृत made.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधिकृत [adhikṛta], p. p. [कृ-क्त] Authorised, appointed &c.; one possessed of authorised qualification, &c.; राज्ञश्चा- धिकृतो विद्वान् ब्राह्मणः Ms.8.11; पात्राणि नाट्ये$धिकृताः. -तः An officer, official, functionary, superintendent, head, one in charge of any thing; संभावना ह्यधिकृतस्य तनोति तेजः Ki.6.46; प्रासाद˚ Mu.3; Pt.1.424; राष्ट्र˚ Y.1.338.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधिकृत/ अधि-कृत mfn. placed at the head of , appointed

अधिकृत/ अधि-कृत mfn. ruled , administered

अधिकृत/ अधि-कृत mfn. claimed

अधिकृत/ अधि-कृत m. a superintendent (especially a comptroller of public accounts).

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधिकृत वि.
(वह) जो कि यज्ञीय उपहार प्राप्त करने के लिए अधिकृत (नामित) हो, सहायक ऋत्विज्, का.श्रौ.सू. 5.5.33 (वरुणप्रघास); निषादस्थपतिर्गावेधुकेऽधिकृतः’, का.श्रौ.सू. 1.1.12।

"https://sa.wiktionary.org/w/index.php?title=अधिकृत&oldid=485291" इत्यस्माद् प्रतिप्राप्तम्