यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधिगम¦ पु॰ अधि + गम--घञ्। ज्ञाने, प्राप्तौ, स्वीकारे च।
“अध्यात्मयोगाधिगमेनेति” गीता। निध्यादेः प्राप्तौच।
“स्वामी ऋक्थक्रयसंविभागपरिग्रहाधिगमेष्विति” गौत॰।
“अधिगमो निध्यादेः प्राप्तिरिति” मिता॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधिगम¦ m. (-मः)
1. Obtaining, attaining acquiring
2. Going through or over, lit or fig.
3. Overpassing, overflowing: also

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधिगमः [adhigamḥ] मनम् [manam], मनम् 1 Acquisition, obtaining, getting, finding &c.; (इच्छामि) श्रोतुं च सीताधिगमे प्रयत्नम् Rām.5. 64.32; दुरधिगमः परभागः Pt.5.34; वंशस्थितेरधिगमात् V. 5.15; दाराधिगमनम् Ms.1.112 marriage.

Mastery, knowledge; असच्छास्त्राधिगमनम् Ms.11.65.

Mercantile return, profit; acquiring property; निध्यादेः प्राप्तिः Mit. or धनप्राप्तिः; स्थापयन्ति तु यां वृद्धिं स तत्राधिगमं प्रति Ms.8.157.

Acceptance.

Intercourse.

Seeing, looking; अपनेष्यामि संतापं तवाधिगमशासनात् Rām.5.35.77.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधिगम/ अधि-गम m. the act of attaining , acquisition

अधिगम/ अधि-गम m. acquirement , mastery , study , knowledge

अधिगम/ अधि-गम m. mercantile return , profit , etc.

"https://sa.wiktionary.org/w/index.php?title=अधिगम&oldid=485300" इत्यस्माद् प्रतिप्राप्तम्