यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधिदैव¦ n. (-वं)
1. The ruling deity, the active principle in creation: also अधिदैवतं।
2. The collective body of gods, and superhuman beings. E. अधि, and दैव divine being.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधिदैवम् [adhidaivam] दैवतम् [daivatam], दैवतम् [अधिष्ठातृ दैवम्-दैवतम् वा]

The presiding god or deity; अधिदैवं किमुच्यते Bg.8.1. पुरुषश्चा- धिदैवतम् Bg.8.4;7.3; शिवाधिदैवतं ध्यायेत् वह्निप्रत्यधिदैवतम्; तमभिनन्दन्ति...यः अधिदैवतमिव स्तौति K.19.

The supreme deity or the divine agent operating in material objects.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधिदैव/ अधि-दैव m. a presiding or tutelary deity , the supreme deity , the divine agent operating in material objects

"https://sa.wiktionary.org/w/index.php?title=अधिदैव&oldid=485317" इत्यस्माद् प्रतिप्राप्तम्